शुक्र अष्टोत्तर शतनामावली स्तोत्रम्

शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः ।
 
शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ १॥
 
दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः ।
 
काव्यासक्तः कामपालः कविः कळ्याणदायकः ॥ २॥
 
भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः ।
 
भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ॥ ३॥
 
चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः ।
 
निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरन्धरः ॥ ४॥
 
सर्वलक्षणसम्पन्नः सर्वापद्गुणवर्जितः ।
 
समानाधिकनिर्मुक्तः सकलागमपारगः ॥ ५॥
 
 
 
भृगुर्भोगकरो भूमिसुरपालनतत्परः ।
 
मनस्वी मानदो मान्यो मायातीतो महाषयः ॥ ६॥
 
बलिप्रसन्नोऽभयदो बली बलपराक्रमः ।
 
भवपाशपरित्यागो बलिबन्धविमोचकः ॥ ७॥
 
घनाशयो घनाध्यक्षो कम्बुग्रीवः कळाधरः ।
 
कारुण्यरससम्पूर्णः कळ्याणगुणवर्धनः ॥ ८॥
 
श्वेताम्बरः श्वेतवपुः चतुर्भुजसमन्वितः ।
 
अक्षमालाधरोऽचिन्त्यः अक्षीणगुणभासुरः ॥ ९॥
 
नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः ।
 
वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः ॥ १०॥
 
 
 
चिन्तितार्थप्रदः शान्तमतिः चित्तसमाधिकृत् ।
 
आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ॥ ११॥
 
पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः ।
 
अजेयो विजितारातिर्विविधाभरणोज्ज्वलः ॥ १२॥
 
कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः ।
 
मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः ॥ १३॥
 
रत्नसिंहासनारूढो रथस्थो रजतप्रभः ।
 
सूर्यप्राग्देशसञ्चारः सुरशत्रुसुहृत् कविः ॥ १४॥
 
तुलावृषभराशीशो दुर्धरो धर्मपालकः ।
 
भाग्यदो भव्यचारित्रो भवपाशविमोचकः ॥ १५॥
 
गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः ।
 
ज्येष्ठानक्षत्रसम्भूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः ॥ १६॥
 
अपवर्गप्रदोऽनन्तः सन्तानफलदायकः ।
 
सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः ॥ १७॥
 
 
 
एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम् ।
 
सर्वपापप्रशमनम् सर्वपुण्यफलप्रदम् ॥ १८॥
 
यः पठेच्छ्रुणुयाद्वापि सर्वान्कामानवाप्नुयात् ॥ १९॥

शुक्र अष्टोत्तर शतनामावली स्तोत्रम्,Shukra Ashtottara Shatanamavali Stotram
शुक्र अष्टोत्तर शतनामावली स्तोत्रम्

Leave a comment