बगला हृदय स्तोत्र

इदानीं खलु मे देव। बगला-हृदयं प्रभो।
 
कथयस्व महा-देव। यद्यहं तव वल्लभा ।।1।।
 
श्री ईश्वरो वाच
 
साधु साधु महा-प्राज्ञे।सर्व-तन्त्रार्थ-साधिके।
 
ब्रह्मास्त्र-देवतायाश्च, हृदयं वच्मि तत्त्वतः ।।2।।
 
हृदय–स्तोत्रम्ग
 
गम्भीरां च मदोन्मत्तां, स्वर्ण-कान्ति-सम-प्रभाम् ।
 
चतुर्भुजां त्रि-नयनां, कमलासन-संस्थिताम् ।।1।।
 
 
ऊर्ध्व-केश-जटा-जूटां, कराल-वदनाम्बुजाम् ।
 
मुद्गरं दक्षिणे हस्ते, पाशं वामेन धारिणीम् ।।2।।
 
 
रिपोर्जिह्वां त्रिशूलं च, पीत-गन्धानुलेपनाम् ।
 
पीताम्बर-धरां सान्द्र-दृढ़-पीन-पयोधराम् ।।3।।
 
 
हेम-कुण्डल-भूषां च, पीत-चन्द्रार्ध-शेखराम् ।
 
पीत-भूषण-भूषाढ्यां, स्वर्ण-सिंहासने स्थिताम् ।।4।।
 
 
स्वानन्दानु-मयी देवी, सिपु-स्तम्भन-कारिणी ।
 
मदनस्य रतेश्चापि, प्रीति-स्तम्भन-कारिणी ।।5।।
 
 
महा-विद्या महा-माया, महा-मेधा महा-शिवा ।
 
महा-मोहा महा-सूक्ष्मा, साधकस्य वर-प्रदा ।।6।।
 
 
राजसी सात्त्विकी सत्या, तामसी तैजसी स्मृता ।
 
तस्याः स्मरण-मात्रेण, त्रैलोक्यं स्तम्भयेत् क्षणात् ।।7।।
 
 
गणेशो वटुकश्चैव, योगिन्यः क्षेत्र-पालकः ।
 
गुरवश्च गुणास्तिस्त्रो, बगला स्तम्भिनी तथा ।।8।।
 
 
जृम्भिणी मोदिनी चाम्बा, बालिका भूधरा तथा ।
 
कलुषा करुणा धात्री, काल-कर्षिणिका परा ।।9।।
 
 
भ्रामरी मन्द-गमना, भगस्था चैव भासिका ।
 
ब्राह्मी माहेश्वरी चैव, कौमारी वैष्णवी रमा ।।10।।
 
 
वाराही च तथेन्द्राणी, चामुण्डा भैरवाष्टकम् ।
 
सुभगा प्रथमा प्रोक्ता, द्वितीया भग-मालिनी ।।11।।
 
 
भग-वाहा तृतीया तु, भग-सिद्धाऽब्धि-मध्यगा ।
 
भगस्य पातिनी पश्चात्, भग-मालिनी षष्ठिका ।।12।।
 
 
उड्डीयान-पीठ-निलया, जालन्धर-पीठ-संस्थिता ।
 
काम-रुपं तथा संस्था, देवी-त्रितयमेव च ।।13।।
 
 
सिद्धौघा मानवौघाश्च, दिव्यौघा गुरवः क्रमात् ।
 
क्रोधिनी जृम्भिणी चैव, देव्याश्चोभय पार्श्वयोः ।।14।।
 
 
पूज्यास्त्रिपुर-नाथश्च, योनि-मध्येऽम्बिका-युतः ।
 
स्तम्भिनी या मह-विद्या, सत्यं सत्यं वरानने ।।15।।
 
 
।। फल–श्रुति ।।
 
एषा सा वैष्णवी माया, विद्यां यत्नेन गोपयेत् ।
 
ब्रह्मास्त्र-देवतायाश्च, हृदयं परि-कीर्तितम् ।।1।।
 
 
ब्रह्मास्त्रं त्रिषु लोकेषु, दुष्प्राप्यं त्रिदशैरपि ।
 
गोपनीयं प्रत्यनेन, न देयं यस्य कस्यचित् ।।2।।
 
 
गुरु-भक्ताय दातव्यं, वत्सरं दुःखिताय वै ।
 
मातु-पितृ-रतो यस्तु, सर्व-ज्ञान-परायणः ।।3।।
 
 
तस्मै देयमिदं देवि ! बगला-हृदयं परम् ।
 
सर्वार्थ-साधकं दिव्यं, पठनाद् भोग-मोक्षदम् ।।4।।
 
 

माँ बगलामुखी हृदय स्तोत्र PDF

बगला हृदय स्तोत्र
बगला हृदय स्तोत्र

Leave a comment