श्री अन्नपूर्णा अष्टोत्तर शतनामावली | Annapurna Ashtottara Shatanamavali
श्री अन्नपूर्णा अष्टोत्तर शतनामावली ॐ अन्नपूर्णायै नमः ॐ शिवायै नमः ॐ देव्यै नमः ॐ भीमायै नमः ॐ पुष्ट्यै नमः ॐ सरस्वत्यै नमः ॐ सर्वज्ञायै नमः …
श्री अन्नपूर्णा अष्टोत्तर शतनामावली ॐ अन्नपूर्णायै नमः ॐ शिवायै नमः ॐ देव्यै नमः ॐ भीमायै नमः ॐ पुष्ट्यै नमः ॐ सरस्वत्यै नमः ॐ सर्वज्ञायै नमः …
श्री लघु अन्नपूर्णा स्तोत्र भगवति भवरोगात् पीडितं दुष्कृतोत्यात् । सुतदुहितृकलत्र उपद्रवेणानुयातम् । विलसदमृतदृष्ट्या वीक्ष विभ्रान्तचित्तम् । सकलभुवनमातस्त्राहि माम् ॐ नमस्ते ॥ १ …
श्री अन्नपूर्णा स्तोत्र ॥ अन्नपूर्णास्तोत्रम् ॥ श्रीब्रह्मभैरव उवाच – साधनानि च सर्वाणि श्रुतानि तव सुव्रत । इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ …
श्री अन्नपूर्णा स्तोत्र नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी । …
श्री अन्नपूर्णा अष्टाकम नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी । काश्मीरागरुवासिताङ्गरुचिरे …
माँ अन्नपूर्णा आरती आरती देवी अन्नपूर्णा जी की बारम्बार प्रणाम, मैया बारम्बार प्रणाम। जो नहीं ध्यावै तुम्हें अम्बिके, कहां उसे विश्राम। अन्नपूर्णा देवी …
श्री अन्नपूर्णा चालीसा ॥ दोहा॥ विश्वेश्वर पदपदम की रज निज शीश लगाय । अन्नपूर्णे, तव सुयश बरनौं कवि मतिलाय । ॥ चौपाई ॥ …