कल्किस्तव: | Kalkistava

॥ कल्किस्तवः अथवा दशावतारस्तवः ॥
श्रीगणेशाय नमः ।

राजान ऊचुः ।

गद्यानि ।

जय जय निजमायया कल्पिताशेषविशेषकल्पनापरिणामजलाप्लुतलोकत्रयोपकारणमाकलय

मनुनिशम्य पूरितमविजनाविजनाविर्भूतमहामीनशरीर त्वं निजकृतधर्मसेतुसंरक्षण कृतावतारः ॥ १॥

पुनरिह जलधिमथनादृतदेवदानवगणानां

मन्दराचलानयनव्याकुलितानां साहाय्येनादृतचित्तः ।

पर्वतोद्धरणामृतप्राशनरचनावतारः कूर्माकारः प्रसीद

परेश त्वं दीननृपाणाम् ॥ २॥

पुनरिह दितिजबलपरिलंघितवासवसूदनादृत

जितभुवनपराक्रमहिरण्याक्षनिधन

पृथिव्युद्धरणसङ्कल्पाभिनिवेशेन धृतकोलावतार पाहि नः ॥ ३॥

पुनरिह त्रिभुवनजयिनो महाबलपराक्रमस्य

हिरण्यकश्यपोरर्दितानां देववराणां भयभीतानां

कल्याणाय दितिसुतवधप्रेप्सुर्ब्रह्मणो वरदानादवध्यस्त न

शस्त्रास्त्रारात्रिदिवास्वर्गमर्त्यपातालतले

देवगन्धर्वकिन्नरनरनागैरिति विचिन्त्य नरहरिरूपेण

नखाग्रभिन्नोरुं दष्टदन्तच्छदं त्यक्तासुं कृतवानसि ॥ ४॥

पुनरिह त्रिजगज्जयिनो बलेः सत्रे शक्रानुजो बटुवामनो

दैत्यसंमोहनाय त्रिपदभूमियाञ्चाच्छलेन

विश्वकायस्तदुत्सृष्टजलसंस्पर्शविवृद्धमनोऽभिलाषस्त्वं

भूतले बलेर्दौवारिकत्वमङ्गीकृतमुचितं दानफलम् ॥ ५॥

पुनरिह हैहयादिनृपाणाममितबलपराक्रमाणां

नानामदोल्लंघितमर्यादावर्त्मनां निधनाय भृगुवंशजो

जामदग्न्यः पितृहोमधेनुहरणप्रवृद्धमन्युवशात्

त्रिःसप्तकृत्वो निःक्षत्रियां पृथिवीं कृतवानसि

परशुरामावतारः ॥ ६॥

पुनरिह पुलस्त्यवंशावतंसस्य विश्रवसः पुत्रस्य

निशाचरस्य रावणस्य लोकत्रयतापनस्य निधनमुररीकृत्य

रविकुलजातदशरथात्मजो विश्वामित्रादस्त्राण्युपलभ्य वने

सीताहरणवशात्प्रवृद्धमन्युनाऽम्बुधिंवानरैर्निबध्य

सगणं दशकन्धरं हतवानसि रामावतारः ॥ ७॥

पुनरिह यदुकुलजलधिकलानिधिः

सकलसुरगणसेवितपादारविन्दद्वन्द्वो

विविधदानवदैत्यदलनलोकत्रयदुरिततापनो वसुदेवात्मजो

कृष्णावतारो बलभद्रस्त्वमसि ॥ ८॥

पुनरिह विधिकृतवेदधर्मानुष्ठानविहितनानादर्शनसंघृणः

संसारकर्मत्यागविधिना ब्रह्माभासविलासचातुरीं

प्रकृतिविमाननामसम्पादयन् बुद्धावतारस्त्वमसि ॥ ९॥

अधुना कलिकुलनाशावतारो बौद्धपाषण्डम्लेंच्छादीनां च

वेदधर्मसेतुपरिपालनाय कृतावतारः कल्किरूपेणास्मान्

स्त्रीत्वनिरयादुद्धृतवानसि तवानुकम्पां किमिह कथयाम् ॥ १०॥

क्व ते ब्रह्मादीनामविजितविलासावतरणं क्व नः

कामवामाकलितमृगतृष्णार्तमनसाम् सुदुष्प्राप्यं

युष्मच्चरणजलजालोकनमिदं कृपापारावारः

प्रमुदितदृशाऽऽश्वासय निजान् ॥ ११॥

इति श्रीकल्किपुराणेऽनुभागवते भविष्ये द्वितीयांशे नृपकृतकल्किस्तव सम्पूर्णः ॥

Kalkistava,कल्किस्तव:
कल्किस्तव: