गणपति उत्सव: भगवान गणेश का आनंदमय उत्सव
गणपति उत्सव, जिसे गणेश चतुर्थी के नाम से भी जाना जाता है, भारत के सबसे पसंदीदा और व्यापक रूप से …
गणपति उत्सव, जिसे गणेश चतुर्थी के नाम से भी जाना जाता है, भारत के सबसे पसंदीदा और व्यापक रूप से …
गौरीनन्दन गजाननागौरीनन्दन गजाननागिरिजानन्दन निरञ्जनागिरिजानन्दन निरञ्जनापार्वतीनन्दन शुभाननापार्वतीनन्दन शुभाननाशुभानना शुभाननाशुभानना शुभाननापाहि प्रभो मां पाहि प्रसन्नाम्पाहि प्रभो मां पाहि प्रसन्नाम् ॥ गौरीनन्दन गजाननागौरीनन्दन …
ऋणहर्ता गणेश स्तोत्र ।। ध्यान ।। ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम्। ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि …
ऋणमोचन महागणपति स्तोत्र विनियोग – ॐ अस्य श्रीऋण-मोचन महा-गणपति-स्तोत्र-मन्त्रस्य भगवान् शुक्राचार्य ऋषिः, ऋण-मोचन-गणपतिः देवता, मम-ऋण-मोचनार्थं जपे विनियोगः। ऋष्यादि-न्यास …
श्रीगणेशाष्टकम् गणपति परिवारं चारुकेयूरहारं गिरिधरवरसारं योगिनीचक्रचारम् । भवभयपरिहारं दुःखदारिद्र्य दूरं गणपतिमभिवंदे वक्रतुण्डावतारम् ॥ १ ॥ अखिलमलविनाशं पाणिनाध्वस्तपाशं कनकगिरिनिकाशं सूर्यकोटिप्रकाशम् …
श्री वाल्मीकि कृतं गणेश अष्टकम चतुःषष्टिकोट्याख्यविद्याप्रदं त्वां सुराचार्यविद्याप्रदानापदानम् । कठाभीष्टविद्यार्पकं दन्तयुग्मं कविं बुद्धिनाथं कवीनां नमामि ॥ १॥ स्वनाथं …
श्री गणेश स्तुति ॥ श्रीगणेशस्तुती ॥ वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् । कुङ्कुमरागशोणं कुवलयिनीजारकोरकापीडम् ॥ १॥ विघ्नान्धकारमित्रं शङ्करपुत्रं सरोजदलनेत्रम् । …
श्री गणेश सहस्त्रनाम ॥ ॐ श्री महागणपतये नमः ॥ ॐ गणेश्वराय नमः । ॐ गणाध्यक्षाय नमः । ॐ गणाराध्याय …
गणपति जी की आरती गणपति की सेवा मंगल मेवा सेवा में सब विघ्न टरे । तीन लोक तैंतीस देवता द्वार …