शिव पदादि केशान्त वर्णन स्तोत्रम् | Shiva Padadi Keshanta Varnana Stotram

Shiva Padadi Keshanta Varnana Stotram

Shiva padadi kesant varna stotram  कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-,  क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः।   तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी,  कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः॥१॥    यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं, …

Read more

शिव स्तोत्रम् | Shiv Stotram | Shiva Stotram

shiva-stotram

शिव स्तोत्रम्    निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः,   अकलितमहिमानः कल्पिता यत्र तस्मिन् ।   सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे,   मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ …

Read more