भुवनेश्वरी अष्टोत्तर शतनाम स्तोत्रम्

अथ श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् ।
 
ईश्वर उवाच
 
महासम्मोहिनी देवी सुन्दरी भुवनेश्वरी ।
 
एकाक्षरी एकमन्त्री एकाकी लोकनायिका ॥ १॥
 
एकरूपा महारूपा स्थूलसूक्ष्मशरीरिणी ।
 
बीजरूपा महाशक्तिः सङ्ग्रामे जयवर्धिनी ॥ २॥
 
महारतिर्महाशक्तिर्योगिनी पापनाशिनी ।
 
अष्टसिद्धिः कलारूपा वैष्णवी भद्रकालिका ॥ ३॥
 
भक्तिप्रिया महादेवी हरिब्रह्मादिरूपिणी ।
 
शिवरूपी विष्णुरूपी कालरूपी सुखासिनी ॥ ४॥
 
पुराणी पुण्यरूपा च पार्वती पुण्यवर्धिनी ।
 
रुद्राणी पार्वतीन्द्राणी शङ्करार्धशरीरिणी ॥ ५॥
 
नारायणी महादेवी महिषी सर्वमङ्गला ।
 
अकारादिक्षकारान्ता ह्यष्टात्रिंशत्कलाधरी ॥ ६॥
 
सप्तमा त्रिगुणा नारी शरीरोत्पत्तिकारिणी ।
 
आकल्पान्तकलाव्यापिसृष्टिसंहारकारिणी ॥ ७॥
 
सर्वशक्तिर्महाशक्तिः शर्वाणी परमेश्वरी ।
 
हृल्लेखा भुवना देवी महाकविपरायणा ॥ ८॥
 
इच्छाज्ञानक्रियारूपा अणिमादिगुणाष्टका ।
 
नमः शिवायै शान्तायै शाङ्करि भुवनेश्वरि ॥ ९॥
 
वेदवेदाङ्गरूपा च अतिसूक्ष्मा शरीरिणी ।
 
कालज्ञानी शिवज्ञानी शैवधर्मपरायणा ॥ १०॥
 
कालान्तरी कालरूपी संज्ञाना प्राणधारिणी ।
 
खड्गश्रेष्ठा च खट्वाङ्गी त्रिशूलवरधारिणी ॥ ११॥
 
अरूपा बहुरूपा च नायिका लोकवश्यगा ।
 
अभया लोकरक्षा च पिनाकी नागधारिणी ॥ १२॥
 
वज्रशक्तिर्महाशक्तिः पाशतोमरधारिणी ।
 
अष्टादशभुजा देवी हृल्लेखा भुवना तथा ॥ १३॥
 
खड्गधारी महारूपा सोमसूर्याग्निमध्यगा ।
 
एवं शताष्टकं नाम स्तोत्रं रमणभाषितम् ॥ १४॥
 


 
सर्वारिष्टनिवारणम् ।
 
सर्वशत्रुक्षयकरं सदा विजयवर्धनम् ॥ १५॥
 
आयुष्करं पुष्टिकरं रक्षाकरं यशस्करम् ।
 
अमरादिपदैश्वर्यममत्वांशकलापहम् ॥ १६॥
 
इति श्रीरुद्रयामले तन्त्रे भुवनेश्वर्यष्टोत्तरशतनाम समाप्तम् ।


Bhuvaneswari Ashtottara Shatanama Stotram
Bhuvaneswari Ashtottara Shatanama Stotram

Leave a comment