श्री वेंकटेश्वर वज्र कवच स्तोत्र 

मार्कण्डेय उवाच

 
नारायणं परब्रह्म सर्वकारण कारकं
 
प्रपद्ये वेङ्कटेशाख्यां तदेव कवचं मम ॥
 
 
सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु
 
प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः ॥
 
 
आकाशराट् सुतानाथ आत्मानं मे सदावतु
 
देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः ॥
 
 
सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः
 
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु ॥
 
 
य एतद्वज्रकवचमभेद्यं वेङ्कटेशितुः 
 
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥
 
 
॥ इति श्री श्री वेंकटेश्वर वज्र कवच स्तोत्र सम्पूर्णम् ॥
 
 
श्री वेंकटेश्वर वज्र कवच स्तोत्र,Venkateswara Vajra Kavacha Stotram
श्री वेंकटेश्वर वज्र कवच स्तोत्र

Leave a comment