यंत्रोद्धारक हनुमान स्तोत्र | Yantrodharaka Hanuman Stotra

नमामि दूतं रामस्य सुखदं च सुरद्रुमम् ।
श्री मारुतात्मसम्भूतं विद्युत्काञ्चन सन्निभम् ॥ 1 ॥

नानारत्नसमायुक्त-कुण्डलादिविराजितम् ।
द्वात्रिम्शल्लक्षणोपेतं स्वर्णपीठविराजितम् ॥ 2 ॥

वासिनं चक्रतीर्थस्य दक्षिणस्थ गिरौ सदा ।
तुङ्गाम्भोदि तरङ्गस्य वातेन परिशोभिते ॥ 3 ॥

नानादेशगतैः सद्भिः सेव्यमानं नृपोत्तमैः ।
धूपदीपादि नैवेद्यैः पञ्चखाद्यैश्च शक्तितः ॥ 4 ॥

भजामि श्रीहनूमन्तं हेमकान्तिसमप्रभम् ।
व्यासतीर्थयतीन्द्रेण पूजितं च विधानतः ॥ 5 ॥

त्रिवारं यः पठेन्नित्यं स्तोत्रम् भक्त्या द्विजोत्तमः ।
वाञ्छितं लभतेऽभीष्टं षण्मासाभ्यन्तरं खलु ॥ 6 ॥

पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ 7 ॥

सर्वथामाऽस्तु सन्देहो हरिः साक्षी जगत्पतिः ।
यः करोत्यत्र सन्देहं स याति नरकं ध्रुवम् ॥ 8 ॥

॥ इति श्री व्यासराजकृत यन्त्रोधारक हनुमत् स्तोत्रम् ॥

यंत्रोद्धारक हनुमान स्तोत्र,Yantrodharaka Hanuman Stotra
यंत्रोद्धारक हनुमान स्तोत्र