श्री अनन्तसुतश्रीदिवाकरविरचितं श्री राम अष्टोत्तर शतनाम स्तोत्र

श्रीगणेशाय नमः ॥
 
वाल्मीकिरुवाच ।

 
यैस्तु नामसहस्रस्य पतनं न भवेत्सदा ।
 
रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥
 
 
 
अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते ।
 
रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥ २॥
 
 
गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् ।
 
साधकानां सदा वृत्तिः परमार्थपरा भवेत् ॥ ३॥
 
 
यथा तु व्यसने प्राप्ते राघवः स्थिरनिश्चयः ।
 
विजयं प्राप्तवानन्ते प्राप्नुवन्तु च सज्जनाः ॥ ४॥
 
 
श्रीगणेशाय नमः ।
 
सम्राड्दक्षिणमार्गस्थः सहोदरपरीवृतः ।
 
साधुकल्पतरुर्वश्यो वसन्तऋतुसम्भवः ॥ ५॥
 
 
सुमन्त्रादरसम्पूज्यो यौवराज्यविनिर्गतः ।
 
सुबन्धुः सुमहन्मार्गी मृगयाखेलकोविदः ॥ ६॥
 
 
सरित्तीरनिवासस्थो मारीचमृगमार्गणः ।
 
सदोत्साही चिरस्थायी स्पष्टभाषणशोभनः ॥ ७॥
 
 
स्त्रीशीलसंशयोद्धिग्नो जातवेद प्रकीर्तितः ।
 
स्वयम्बोधस्तमोहारी पुण्यपादोऽरिदारुणः ॥ ८॥
 
 
साधुपक्षपरो लीनः शोकलोहितलोचनः ।
 
संसारवनदावाग्रिः सहकार्यसमुत्सुकः ॥ ९॥
 
 
सेनाव्यूहप्रवीणः स्त्रीलाञ्छनकृतसङ्गरः ।
 
सत्याग्रही वनग्राही करग्राही शुभाकृतिः ॥ १०॥
 
 
सुग्रीवाभिमतो मान्यो मन्युनिर्ज्जितसागरः ।
 
सुतद्वययुतः सीताश्वार्भगमनाकुलः ॥ ११॥
 
 
सुप्रमाणितसर्वाङ्गः पुष्पमालासुशोभितः ।
 
सुगतः सानुजो योद्धा दिव्यवस्त्रादिशोभनः ॥ १२॥
 
 
समाधाता समाकारः समाहारः समन्वयः ।
 
समयोगी समुत्कर्षः समभावः समुद्यतः ॥ १३॥
 
 
समदृष्टिः समारम्भः समवृत्तिः समद्युतिः ।
 
सदोदितो नवोन्मेषः सदसद्वाचकः पुमान् ॥ १४॥
 
 
हरिणाकृष्टवैदेहीप्रेरितः प्रियदर्शनः ।
 
हृतदार उदारश्रीर्जनशोकविशोषणः ॥ १५॥
 
 
हनुमद्वाहनोऽगम्यः सुगमः सज्जनप्रियः ।
 
हनुमद्दूतसपन्नो मृगाकृष्टः सुखोदधिः ॥ १६॥
 
 
हृन्मन्दिरस्थचिन्मूर्तिर्मृदू राजीवलोचनः ।
 
क्षत्राग्रणीस्तमालाभो रुदनक्लिन्नलोचनः ॥ १७॥
 
 
क्षीणायुर्जनकाहूतो रक्षोघ्नो ऋक्षवत्सलः ।
 
ज्ञानचक्षुर्योगविज्ञो युक्तिज्ञो युगभूषणः ॥ १८॥
 
 
सीताकान्तश्चित्रमूर्तिः कैकेयीसुतबान्धवः ।
 
पौरप्रियः पूर्णकर्मा पुण्यकर्मपयोनिधिः ॥ १९॥
 
 
सुराज्यस्थापकश्चातुर्वर्ण्यसंयोजकः क्षमः ।
 
द्वापरस्थो महानात्मा सुप्रतिष्ठो युगन्धरः ॥ २०॥
 
 
पुण्यप्रणतसन्तोषः शुद्धः पतितपावनः ।
 
पूर्णोऽपूर्णोऽनुजप्राणः प्राप्यो निजहृदि स्वयम् ॥ २१॥
 
 
वैदेहीप्राणनिलयः शरणणतवत्सलः ।
 
शुभेच्छापुर्वकं स्तोत्रं पठनीयं दिने दिने ।
 
अष्टोत्तरशतं नाम्नां राघवस्य पठेन्नरः ॥ २२॥
 
 
इष्टं लब्ध्वा सदा शान्तः सामर्थ्यसहितो भवेत् ।
 
नित्यं रामेण सहितो निवासस्तस्य वा भवेत् ॥ २३॥
 
 
॥ इति श्री अनन्तसुतश्रीदिवाकरविरचितं श्री राम अष्टोत्तर शतनाम स्तोत्र म्सम्पूर्णम् ॥


श्री अनन्तसुतश्रीदिवाकरविरचितं श्री राम अष्टोत्तर शतनाम स्तोत्र
श्री अनन्तसुतश्रीदिवाकरविरचितं श्री राम अष्टोत्तर शतनाम स्तोत्र

Leave a comment