वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् | Veera Vimsati Kavyam Hanuman Stotra

वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्

वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् लांगूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् । आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥ १ ॥ मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमिदं यददश्चचार । पत्ये तदस्य बहुधापरिणामदूतं …

Read more

श्री आञ्जनेय नवरत्नमाला स्तोत्रम् | Hanuman Navaratna Mala

श्री आञ्जनेय नवरत्नमाला स्तोत्रम्

अथ श्री आञ्जनेय नवरत्नमाला स्तोत्रम् माणिक्यं ततो रावणनीतायाः सीतायाः शत्रुकर्शनः।इयेष पदमन्वेष्टुं चारणाचरिते पथि ।1। [यह सुन्दरकाण्ड का पहला श्लोक है, …

Read more

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम् | Apamrutyuharam Mahamrutyunjjaya Stotram

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम्

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम् औम् अस्य श्रीमहामृत्यञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः,अनुष्टुप् छन्दः, श्रीमृत्युञ्जयो देवता, गौरी शक्तिः,मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थंच जपे विनियोगः । अथ ध्यानम् …

Read more

शिव प्रदोष स्तोत्रम् | Shiva Pradosh Stotra

shiv pradosh stotram

शिव प्रदोष स्तोत्रम् जय देव जगन्नाथ जय शङ्कर शाश्वत ।जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥१॥ जय सर्वगुणातीत जय सर्ववरप्रद ॥जय नित्य …

Read more

महारुद्र स्तोत्रम् | Maha Rudra Stotra

maha rudra stotra, shiv stotra

महारुद्र स्तोत्रम् वाण्या ओङ्काररूपिण्या अंत उक्तोऽस्य नान्यथा ।सुरस्रिभुवनेशः स नः सर्वांतः स्थितोऽवतु ॥१॥ देवोऽयं सर्वदेवायः सूरिरुन्मत्तवत्स्थितः ।वाहो बलीवर्दकोऽस्य याचकस्येष्टदः स …

Read more

श्री काशी विश्वनाथ स्तोत्रम् | श्रीकाशीविश्वनाथस्तोत्रम्

Shri Kashivishvanatha Stotram

श्री काशी विश्वनाथ स्तोत्रम् ॥ कण्ठे यस्य लसत्कराळगरळं गङ्गाजलं मस्तकेवामाङ्गे गिरिराजराजतनया जाया भवानी सती ।नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुःकाशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम् ॥१॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै-र्नागर्भूतलवासिभिर्द्विजवरैः …

Read more