श्रीपद्मपुराणे श्री वामन स्तोत्रं

 
अदितिरुवाच ।
 
 
 नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन ।
 
सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे ॥ १ ॥
 
 
नमस्ते बहुरूपाय अरूपाय नमो नमः ।
 
सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ २ ॥
 
 
नमस्ते लोकनाथाय परमज्ञानरूपिणे ।
 
सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने ॥ ३ ॥
 
 
यस्यावताररूपाणि ह्यर्चयन्ति मुनीश्वराः ।
 
तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ ४ ॥
 
 
यं न जानन्ति श्रुतयो यं न जायन्ति सूरयः ।
 
तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ ५ ॥
 
 
यस्य़ावलोकनं चित्रं मायोपद्रववारणं ।
 
जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् ॥ ६ ॥
 
 
यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः ।

 

करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥ ७ ॥
 
 
यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः ।
 
अवापुः परमां सिद्धिं तं वन्दे सर्ववन्दितम् ॥ ८ ॥
 
 
यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसुनिष्ठितं ।
 
नमामि यज्ञफलदं यज्ञकर्मप्रभोदकम् ॥ ९ ॥
 
 
अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु ।
 
प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ १० ॥
 
 
ब्रह्माद्या अपि ये देवा यन्मायापाशयन्त्रिताः ।
 
न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥ ११ ॥
 
 
हृत्पद्मनिलयोऽज्ञानां दूरस्थ इव भाति यः ।
 
प्रमाणातीतसद्भावं तं वन्दे ज्ञानसाक्षिणम् ॥ १२ ॥
 
 
यन्मुखाद्ब्राह्मणो जातो बाहुभ्य़ः क्षत्रियोऽजनि ।
 
तथैव ऊरुतो वैश्याः पद्भ्यां शूद्रो अजायत ॥ १३ ॥
 
 
 
मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः ।
 
मुखादिन्द्रश्चाऽग्निश्च प्राणाद्वायुरजायत ॥ १४ ॥
 
 
त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः ।
 
त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः ॥ १५ ॥
 
 
देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः ।
 
गिरयः सिद्धगन्धर्वा नद्यो भूमिश्च सागराः ॥ १६ ॥
 
 
त्वमेव जगतामीशो यन्नामास्ति परात्परः ।
 
त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ १७ ॥
 
 
इति स्तुत्वा देवधात्री देवं नत्वा पुनः पुनः ।
 
उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ १८ ॥
 
 
अनुग्राह्यास्मि देवेश हरे सर्वादिकारण ।
 
अकण्टकश्रियं देहि मत्सुतानां दिवौकसाम् ॥ १९ ॥
 
 
अन्तर्यामिन् जगद्रूप सर्वभूत परेश्वर ।
 
तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥ २० ॥
 
 
तथापि तव वक्ष्यामि यन्मे मनसि वर्तते ।
 
वृथापुत्रास्मि देवेश रक्षोभिः परिपीडिता ॥ २१ ॥
 
 
एतन्न हन्तुमिच्छामि मत्सुता दितिजा यतः ।
 
तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥ २२ ॥
 
 
इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः ।
 
उवाच हर्षयन्साध्वीं कृपयाऽभि परिप्लुतः ॥ २३ ॥
 
 
श्री भगवानुवाच ।
 
प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतस्तव ।
 
यतः सपत्नीतनयेष्वपि वात्सल्यशालिनी ॥ २४ ॥
 
 
त्वया च मे कृतं स्तोत्रं पठन्ति भुवि मानवाः ।
 
तेषां पुत्रो धनं सम्पन्न हीयन्ते कदाचन ॥ २५ ॥
 
 
अन्ते मत्पदमाप्नोति यद्विष्णोः परमं शुभं ।
 
|| इति श्रीपद्मपुराणे श्री वामन स्तोत्रं ||


 

Vaman Stotra वामन देव स्तोत्र पाठ

 

 


श्रीपद्मपुराणे श्री वामन स्तोत्रं PDF

Leave a comment