श्री हनुमदष्टकम् 

वैशाखमास कृष्णायां दशमी मन्दवासरे। 

पूर्वभाद्रासु जाताय मङ्गलं श्री हनूमते ॥१॥
 
 
गुरुगौरवपूर्णाय फलापूपप्रियाय च। 
नानामाणिक्यहस्ताय मङ्गलं श्री हनूमते॥२॥
 
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मङ्गलं श्री हनूमते॥३॥
 
दिव्यमङ्गलदेहाय पीताम्बरधराय च। 
तप्तकाञ्चनवर्णाय मङ्गलं श्री हनूमते ॥४॥
 
भक्तरक्षणशीलाय जानकीशोकहारिणे । 
ज्वलत्पावकनेत्राय मङ्गलं श्री हनूमते॥५॥
 
पम्पातीरविहाराय सौमित्रीप्राणदायिने। 
सृष्टिकारणभूताय मङ्गलं श्री हनूमते॥६॥
 
रंभावनविहाराय सुपद्मातटवासिने। 
सर्वलोकैकण्ठाय मङ्गलं श्री हनूमते॥७।।
 
 
पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय मङ्गलं श्री हनूमत॥८॥
 
Sri Hanumath Ashtakam श्री हनुमदष्टकम्
 

Leave a comment