श्री स्तुतिः 

 
मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
 
वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।

 
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
 
श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्यॆ ॥ १ ॥

 
आविर्भावः कलशजलधावध्वरॆ वापि यस्याः
 
स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।
 
भूमा यस्या भुवनमखिलं दॆवि दिव्यं पदं वा
 
स्तॊकप्रज्ञैरनवधिगुणा स्तूयसॆ सा कथं त्वम् ॥ २ ॥

 
स्तॊतव्यत्वं दिशति भवती दॆहिभिः स्तूयमाना
 
तामॆव त्वामनितरगतिः स्तॊतुमाशंसमानः।
 
सिद्धारम्भः सकलभुवनश्लाघनीयॊ भवॆयं
 
सॆवापॆक्षा तव चरणयॊः श्रॆयसॆ कस्य न स्यात् ॥ ३ ॥

 
यत् सङ्कल्पात् भवति कमलॆ यत्र दॆहिन्यमीषां
 
जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।
 
तत् कल्याणं किमपि यमिनामॆकलक्ष्यं समाधौ
 
पूर्णं तॆजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥ ४ ॥

 
निष्प्रत्यूहप्रणयघटितं दॆवि नित्यानपायं
 
विष्णुस्त्वं चॆत्यनवधिगुणं द्वन्द्वमन्यॊन्यलक्ष्यम् ।
 
शॆषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
 
संपद्यन्तॆ विहरणविधौ यस्य शय्याविशॆषाः ॥ ५ ॥

 
उद्दॆश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
 
प्रत्यग्रूपॆ हविषि युवयॊरॆकशॆषित्वयॊगात् ।
 
पद्मॆ पत्युस्तव च निगमैर्नित्यमन्विष्यमाणॊ
 
नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥
 
 
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्दॆनसार्धं
 
मध्यॆकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।
 
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
 
ब्रह्मॆशाद्या दधति युवयॊरक्षशार प्रचारम् ॥ ७ ॥

 
अस्यॆशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
 
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरॆति ।
 
यन्नामानि श्रुतिपरिपणान्यॆवमावर्तयन्तॊ
 
नावर्तन्तॆ दुरितपवनप्रॆरितॆ जन्मचक्रॆ ॥ ८ ॥

 
त्वामॆवाहुः कतिचिदपरॆ त्वत्प्रियं लॊकनाथं
 
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
 
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
 
भावारूढौ भगवति युवां दैवतं दंपती नः ॥ ९ ॥

 
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णॊः
 
आचख्युस्त्वां प्रियसहचरीमैकमत्यॊपपन्नां ।
 
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसॆ  त्वम्
 
दूरॆक्षिप्तैरिव मधुरता दुग्धराशॆस्तरङ्गैः ॥ १० ॥

 
धत्तॆ शॊभां हरिमरकतॆ तावकीमूर्तिराद्या
 
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
 
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
 
विच्छावॆगॊल्लसितलहरी विभ्रमं व्यक्तयस्तॆ ॥ ११ ॥

 
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
 
यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करॊ मॆरुधन्वा ।
 
यस्यां नित्यं नयनशतकैरॆकलक्ष्यॊ महॆन्द्रः
 
पद्मॆ तासां परिणतिरसौ भावलॆशैस्त्वदीयैः ॥ १२ ॥
 
अग्रॆ भर्तुः सरसिजमयॆ भद्रपीठॆ निषण्णां
 
अम्भॊराशॆरधिगतसुधासंप्लवादुत्थितां त्वाम् ।
 
पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः
 
कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजॆन्द्राः ॥ १३ ॥
 
 
आलॊक्य त्वाममृतसहजॆ विष्णुवक्षस्थलस्थाम्
 
शापाक्रान्ताः शरणमगमन् सावरॊधाः सुरॆन्द्राः ।
 
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः
 
सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥ १४ ॥

 
आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
 
अम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।
 
यस्यां यस्यां दिशि विहरतॆ दॆवि दृष्टिस्त्वदीया
 
तस्यां तस्यामहमहमिकां तन्वतॆ संपदॊघाः ॥ १५ ॥

 
यॊगारम्भत्वरितमनसॊ युष्मदैकान्त्ययुक्तं
 
धर्मं प्राप्तुं प्रथममिह यॆ धारयन्तॆ धनायाम् ।
 
तॆषां भूमॆर्धनपतिगृहादंबरादंबुधॆर्वा
 
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥

 
श्रॆयस्कामा कमलनिलयॆ चित्रमाम्नायवाचां
 
चूडापीडं तव पदयुगं चॆतसा धारयन्तः ।
 
छत्रछाया सुभगशिरसश्चामरस्मॆरपार्श्वाः
 
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥

 
ऊरीकर्तुं कुशलमखिलं जॆतुमादीनरातीन्
 
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
 
अंब स्तंबावधिक जननग्रामसीमान्तरॆखां
 
आलंबन्तॆ विमलमनसॊ विष्णुकान्तॆ दयां तॆ  ॥ १८ ॥

 
जाताकाङ्क्षा जननि युवयॊरॆकसॆवाधिकारॆ
 
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
 
प्रीत्यै विष्णॊस्तवच कृतिनः प्रीतिमन्तॊ भजन्तॆ
 
वॆलाभङ्गप्रशमनफलं वैदिकं धर्मसॆतुम् ॥ १९ ॥

 
सॆवॆ दॆवि त्रिदशमहिलामौलिमालार्चितं तॆ
 
सिद्धिक्षॆत्रं शमितविपदां संपदां पादपद्मम् ।
 
यस्मिन्नीषन्नमितशिरसॊ  यापयित्वा शरीरं
 
वर्तिष्यन्तॆ वितमसि पदॆ वासुदॆवस्य धन्याः ॥ २० ॥
 
 
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः
 
अंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
 
घर्मॆ तापत्रयविरचितॆ गाढतप्तं क्षणं मां
 
आकिञ्चन्यग्लपितमनघैरार्द्रयॆथाः कटाक्षैः ॥ २१ ॥

 
संपद्यन्तॆ भवभयतमॊभानवस्त्वत् प्रसादात्
 
भावाः सर्वॆ भगवति हरौ भक्तिमुद्वॆलयन्तः ।
 
याचॆ किं त्वामहमिह यतः शीतलॊदारशीला
 
भूयॊ भूयॊ दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥

 
माता दॆवि त्वमसि भगवान् वासुदॆवः पिता मॆ
 
जातः सॊहं जननि युवयॊरॆकलक्ष्यं दयायाः ।
 
दत्तॊ युष्मत् परिजनतया दॆशिकैरप्यतस्त्वं
 
किं तॆ भूयः प्रियमिति किल स्मॆरवक्त्रा विभासि ॥ २३ ॥

 
कल्याणानामविकलनिधिः कापि कारुण्यसीमा
 
नित्यामॊदा निगमवचसां मौलिमन्दारमाला ।
 
संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मॆ
 
सैषा दॆवी सकलभुवनप्रार्थना कामधॆनुः ॥ २४ ॥

 
उपचितगुरुभक्तॆरुत्थितं वॆङ्कटॆशात्
 
कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।
 
सरसिजनिलयायाः स्तॊत्रमॆतत् पठन्तः
 
सकलकुशलसीमाः सर्वभौमा भवन्ति ॥ २५ ॥

 

Sri Stuti,श्री स्तुतिः
श्री स्तुतिः

Leave a comment