श्री सूर्य अष्टोत्तर शतनाम स्तोत्रम्

अरुणाय शरण्याय करुणारससिन्धवे ।
 
असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥
 
आदित्यायाऽदिभूताय अखिलागमवेदिने ।
 
अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ २॥
 
इनाय विश्वरूपाय इज्यायैन्द्राय भानवे ।
 
इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ ३॥
 
ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।
 
वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ ४॥
 
उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।
 
उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ ५॥
 
ऊर्जस्वलाय वीराय निर्जराय जयाय च ।
 
ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ ६॥
 
 
 
ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च ।
 
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ ७॥
 
ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे ।
 
ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ ८॥
 
लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च ।
 
कनत्कनकभूषाय खद्योताय ते नमः ॥ ९॥
 
लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे ।
 
अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ १०॥
 
एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे ।
 
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ ११॥
 
ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।
 
दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ १२॥
 
 
 
ओजस्कराय जयिने जगदानन्दहेतवे ।
 
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ १३॥
 
ओउन्नत्यपदसञ्चाररथस्थायात्मरूपिने ।
 
कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ १४॥
 
अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे ।
 
अच्युताय सुरेषाय परस्मैज्योतिषे नमः ॥ १५॥
 
अहस्कराय रवये हरये परमात्मने ।
 
तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥ १६॥
 
ॐ नमो भास्करायाऽदिमध्यान्तरहिताय च ।
 
सौख्यप्रदाय सकलजगताम्पतये नमः ॥ १७॥
 
नमः सूर्याय कवये नमो नारायणाय च ।
 
नमो नमः परेशाय तेजोरूपाय ते नमः ॥ १८॥
 
ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च ।
 
ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ १९॥
 
श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।
 
निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ २०॥
 
 
 
यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा ।
 
इमान् नामानि च तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥२१॥
 
इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः ।
 
स मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम् ॥
 
इति श्रीमदथर्वणरहस्ये श्री सूर्य अष्टोत्तर शतनाम स्तोत्रम् सम्पूर्णम् ।

Surya Ashtottara Shatanama Stotra
Surya Ashtottara Shatanama Stotra

Leave a comment