श्री आञ्जनेय नवरत्नमाला स्तोत्रम् | Hanuman Navaratna Mala
अथ श्री आञ्जनेय नवरत्नमाला स्तोत्रम् माणिक्यं ततो रावणनीतायाः सीतायाः शत्रुकर्शनः।इयेष पदमन्वेष्टुं चारणाचरिते पथि ।1। [यह सुन्दरकाण्ड का पहला श्लोक है, …
अथ श्री आञ्जनेय नवरत्नमाला स्तोत्रम् माणिक्यं ततो रावणनीतायाः सीतायाः शत्रुकर्शनः।इयेष पदमन्वेष्टुं चारणाचरिते पथि ।1। [यह सुन्दरकाण्ड का पहला श्लोक है, …
पार्वती मंगल पाठ पार्वती मंगल पाठ तुलसीदास जी द्वारा रचा गया है | Parvati Mangal Path में भगवान शंकर एवं …
शनि अष्टोत्तर शतनाम स्तोत्रम् शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने । शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥ सौम्याय सुरवन्द्याय …
Ram Ashtottara Shatanama Stotram ॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । …
वीर वीम्साती काव्य श्री हनुमन स्तोत्रम (उमापति कविविरचितम्) लांगूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् । आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे …
श्री घटिकाचल हनुमान स्तोत्र ॥ श्रीघटिकाचलहनुमत्स्तोत्रम् ॥ ब्रह्माण्डपुराणतः स्तोत्रं अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् । आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥ …
शिवालय दर्शन स्तोत्र 1. श्री नन्दिकेश्वर प्रार्थना नन्दिकेश महाभाग शिवध्यानपरायण। गौरीशङ्करसेवार्थं अनुज्ञां दातुमर्हसि ॥ …
श्री हनुमान वडवानल स्तोत्र हनुमान वडवानल स्तोत्रम् की रचना रावण के भाई श्री विभीषण द्वारा की गयी है | यह …
हनुमान बंदी मोचन स्तोत्र बन्दी देव्यै नमस्कृत्य वरदाभय शोभितम्। तदाज्ञांशरणं गच्छत् शीघ्रं मोचं ददातु मे॥ बन्दी कमल …
भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्र ॥ भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम् ॥ श्री गणेशाय नमः । स्कन्द उवाच । नमस्ते …
शिव प्रातः स्मरण स्तोत्रम् प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् । खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥१॥ प्रातर्नमामि …
वासुदेव कृत श्री कृष्ण स्तोत्र श्रीमन्तमिन्द्रियातीतमक्षरं निर्गुणं विभुम् । ध्यानासाध्यं च सर्वेषां परमात्मानमीश्र्वरम् ॥ १ ॥ …
श्री कालभैरव वरद स्तोत्र ॐ नमो श्री गजवदना । गणराया गौरीवंदना ।। विघ्नेशा भवभय हरणा । नमन माझे साष्टांगी …
Vibhishan Krit Hanuman Stotra नमो हनुमते तुभ्यं नमो मारुतसूनवे नमः श्रीराम भक्ताय शयामास्याय च ते नमः।। …
श्री गंगा महिमा स्तोत्र महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः । तथापि त्वत्पादाम्बुजतरणिरज्ञोऽपि भवितुं समीहे तद्विप्रुट्क्षपितभवपङ्कः …