शिवरात्रि स्तुति | Shivratri Stuti

shivratri stuti शिवरात्रि स्तुति | Shivratri Stuti

शिवरात्रि स्तुति पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम।जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।1। महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्।विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं …

Read more

वीरभद्र चालीसा | Veerbhadra Chalisa

श्री वीरभद्र चालीसा veerbhadra chalisa

वीरभद्र चालीसा ॥ दोहा ॥ वन्दो वीरभद्र शरणों शीश नवाओ भ्रात ।ऊठकर ब्रह्ममुहुर्त शुभ कर लो प्रभात ॥ज्ञानहीन तनु जान …

Read more

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम् | Apamrutyuharam Mahamrutyunjjaya Stotram

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम्

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम् औम् अस्य श्रीमहामृत्यञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः,अनुष्टुप् छन्दः, श्रीमृत्युञ्जयो देवता, गौरी शक्तिः,मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थंच जपे विनियोगः । अथ ध्यानम् …

Read more

श्रीशिव सुवर्णमाला स्तवः | Shiva Suvarnamala Stavah

Srishiva Suvarnamala Stavah

श्रीशिव सुवर्णमाला स्तवः अनेककोटिब्रह्माण्डजननीनायकप्रभो ।अनेकप्रमुखस्कन्दपरिसेवित पाहि माम् ॥१॥ आकारापारनिर्व्याजकरुणायाः सतीपते ।आशाभिपूरकानम्रविततेः पाहि शङ्कर ॥२॥ इभाश्वमुखसंपत्तिदानदक्षकृपालव ।इष्टप्रालेयशैलेन्द्रपुत्र्याः पाहि गिरीश माम् ॥३॥ …

Read more

शिव प्रदोष स्तोत्रम् | Shiva Pradosh Stotra

shiv pradosh stotram

शिव प्रदोष स्तोत्रम् जय देव जगन्नाथ जय शङ्कर शाश्वत ।जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥१॥ जय सर्वगुणातीत जय सर्ववरप्रद ॥जय नित्य …

Read more

महारुद्र स्तोत्रम् | Maha Rudra Stotra

maha rudra stotra, shiv stotra

महारुद्र स्तोत्रम् वाण्या ओङ्काररूपिण्या अंत उक्तोऽस्य नान्यथा ।सुरस्रिभुवनेशः स नः सर्वांतः स्थितोऽवतु ॥१॥ देवोऽयं सर्वदेवायः सूरिरुन्मत्तवत्स्थितः ।वाहो बलीवर्दकोऽस्य याचकस्येष्टदः स …

Read more

श्री काशी विश्वनाथ स्तोत्रम् | श्रीकाशीविश्वनाथस्तोत्रम्

Shri Kashivishvanatha Stotram

श्री काशी विश्वनाथ स्तोत्रम् ॥ कण्ठे यस्य लसत्कराळगरळं गङ्गाजलं मस्तकेवामाङ्गे गिरिराजराजतनया जाया भवानी सती ।नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुःकाशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम् ॥१॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै-र्नागर्भूतलवासिभिर्द्विजवरैः …

Read more