श्री हनुमान अष्टोत्तर शतनाम स्तुति

रामदूतो रामभृत्यो रामचित्तापहारकः ।
 
रामनामजपासक्तो रामकीर्तिप्रचारकः ॥ १॥
 
 
रामालिङ्गनसौख्यज्ञो रामविक्रमहर्षितः ।
 
रामबाणप्रभावज्ञो रामसेवाधुरन्धरः ॥ २॥
 
 
रामहृत्पद्ममार्तण्डो रामसङ्कल्पपूरकः ।
 
रामामोदितवाग्वृत्तिः रामसन्देशवाहकः ॥ ३॥
 
 
रामतारकगुह्यज्ञो रामाह्लादनपण्डितः ।
 
रामभूपालसचिवो रामधर्मप्रवर्तकः ॥ ४॥
 
 
रामानुजप्राणदाता रामभक्तिलतासुमम् ।
 
रामचन्द्रजयाशंसी रामधैर्यप्रवर्धकः ॥ ५॥
 
 
रामप्रभावतत्त्वज्ञो रामपूजनतत्परः ।
 
राममान्यो रामहृद्यो रामकृत्यपरायणः ॥ ६॥
 
 
रामसौलभ्यसंवेत्ता रामानुग्रहसाधकः ।
 
रामार्पितवचश्चित्तदेहवृत्तिप्रवर्त्तितः ॥ ७॥
 
 
रामसामुद्रिकाभिज्ञो रामपादाब्जषट्पदः ।
 
रामायणमहामालामध्याञ्चितमहामणिः ॥ ८॥
 
 
रामायणरसास्वादस्रवदश्रुपरिप्लुतः ।
 
रामकोदण्डटङ्कारसहकारिमहास्वनः ॥ ९॥
 
 
रामसायूज्यसाम्राज्यद्वारोद्घाटनकर्मकृत् ।
 
रामपादाब्जनिष्यन्दिमधुमाधुर्यलोलुपः ॥ १०॥
 
 
रामकैङ्कर्यमात्रैकपुरुषार्थकृतादरः ।
 
रामायणमहाम्भोधिमथनोत्थसुधाघटः ॥ ११॥
 
 
रामाख्यकामधुग्दोग्धा रामवक्त्रेन्दुसागरः ।
 
रामचन्द्रकरस्पर्शद्रवच्छीतकरोपलः ॥
 
 
रामायणमहाकाव्यशुक्तिनिक्षिप्तमौक्तिकः ।
 
रामायणमहारण्यविहाररतकेसरी ॥ १३॥
 
 
रामपत्न्येकपत्नीत्वसपत्नायितभक्तिमान् ।
 
रामेङ्गितरहस्यज्ञो राममन्त्रप्रयोगवित् ॥ १४॥
 
 
रामविक्रमवर्षर्तुपूर्वभूनीलनीरदः ।
 
रामकारुण्यमार्त्तण्डप्रागुद्यदरुणायितः ॥ १५॥
 
 
रामराज्याभिषेकाम्बुपवित्रीकृतमस्तकः ।
 
रामविश्लेषदावाग्निशमनोद्यतनीरदः ॥ १६॥
 
 
रामायणवियद्गङ्गाकल्लोलायितकीर्तिमान् ।
 
रामप्रपन्नवात्सल्यव्रततात्पर्यकोविदः ॥ १७॥
 
 
रामाख्यानसमाश्वस्तसीतामानससंशयः ।
 
रामसुग्रीवमैत्र्याख्यहव्यवाहेन्धनायितः ॥ १८॥
 
 
रामाङ्गुलीयमाहात्म्यसमेधितपराक्रमः ।
 
रामार्त्तिध्वंसनचणचूडामणिलसत्करः ॥ १९॥
 
 
रामनाममधुस्यन्दद्वदनाम्बुजशोभितः ।
 
रामनामप्रभावेण गोष्पदीकृतवारिधिः ॥ २०॥
 
 
रामौदार्यप्रदीपार्चिर्वर्धकस्नेहविग्रहः ।
 
रामश्रीमुखजीमूतवर्षणोन्मुखचातकः ॥ २१॥
 
 
रामभक्त्येकसुलभब्रह्मचर्यव्रते स्थितः ।
 
रामलक्ष्मणसंवाहकृतार्थीकृतदोर्युगः ॥ २२॥
 
 
रामलक्ष्मणसीताख्यत्रयीराजितहृद्गुहः ।
 
रामरावणसङ्ग्रामवीक्षणोत्फुल्लविग्रहः ॥ २३॥
 
 
रामानुजेन्द्रजिद्युद्धलब्धव्रणकिणाङ्कितः ।
 
रामब्रह्मानुसन्धानविधिदीक्षाप्रदायकः ॥ २४॥
 
 
रामरावणसङ्ग्राममहाध्वरविधानकृत् ।
 
रामनाममहारत्ननिक्षेपमणिपेटकः ॥ २५॥
 
 
रामताराधिपज्योत्स्नापानोन्मत्तचकोरकः ।
 
रामायणाख्यसौवर्णपञ्जरस्थितशारिकः ॥ २६॥
 
 
रामवृत्तान्तविध्वस्तसीताहृदयशल्यकः ।
 
रामसन्देशवर्षाम्बुवहन्नीलपयोधरः ॥ २७॥
 
 
रामराकाहिमकरज्योत्स्नाधवलविग्रहः ।
 
रामसेवामहायज्ञदीक्षितो रामजीवनः ॥ २८॥
 
 
रामप्राणो रामवित्तं रामायत्तकलेबरः ।
 
रामशोकाशोकवनभञ्जनोद्यत्प्रभञ्जनः ॥ २९॥
 
 
रामप्रीतिवसन्तर्तुसूचकायितकोकिलः ।
 
रामकार्यार्थोपरोधदूरोत्सारणलम्पटः ॥ ३०॥
 
 
रामायणसरोजस्थहंसो रामहिते रतः ।
 
रामानुजक्रोधवह्निदग्धसुग्रीवरक्षकः ॥ ३१॥
 
 
रामसौहार्दकल्पद्रुसुमोद्गमनदोहदः ।
 
रामेषुगतिसंवेत्ता रामजैत्ररथध्वजः ॥ ३२॥
 
 
रामब्रह्मनिदिध्यासनिरतो रामवल्लभः ।
 
रामसीताख्ययुगलयोजको राममानितः ॥ ३३॥
 
 
रामसेनाग्रणी रामकीर्तिघोषणडिण्डिमः ।
 
रामेतिद्व्यक्षराकारकवचावृतविग्रहः ॥
 
 
रामायणमहावृक्षफलासक्तकपीश्वरः ।
 
रामपादाश्रयान्वेषिविभीषणविचारवित् ॥ ३५॥
 
 
राममाहात्म्यसर्वस्वं रामसद्गुणगायकः ।
 
रामजायाविषादाग्निनिर्दग्धरिपुसैनिकः ॥ ३६॥
 
 
रामकल्पद्रुमूलस्थो रामजीमूतवैद्युतः ।
 
रामन्यस्तसमस्ताशो रामविश्वासभाजनम् ॥ ३७॥
 
 
रामप्रभावरचितशैत्यवालाग्निशोभितः ।
 
रामभद्राश्रयोपात्तधीरोदात्तगुणाकरः ॥ ३८॥
 
 
रामदक्षिणहस्ताब्जमुकुटोद्भासिमस्तकः ।
 
रामश्रीवदनोद्भासिस्मितोत्पुलकमूर्तिमान् ।
 
रामब्रह्मानुभूत्याप्तपूर्णानन्दनिमज्जितः ॥ ३९॥
 
 
इतीदं रामदूतस्य वायुसूनोर्महात्मनः ।
 
रामनामाङ्कितं नाममष्टोत्तरशतं शुभम् ॥ ४०॥
 
 
प्रसादादाञ्जनेयस्य देशिकानुग्रहेण च ।
 
रचितं स्वामिनाथेन कार्यकारेण भक्तितः ॥ ४१॥
 
 
भूयादभीष्टफलदं श्रद्धया पठतां नृणाम् ।
 
इहलोके परत्रापि रामसायूज्यदायकम् ॥ ४२॥
hanuman ashtottara shatnama stuti श्री हनुमान अष्टोत्तर शतनाम स्तुति
श्री हनुमान अष्टोत्तर शतनाम स्तुति

Leave a comment