श्री राधा अष्टोत्तर शतनाम स्तोत्रम्

अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥ १॥
 
राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।
 
चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥ २॥
 
वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।
 
गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥ ३॥
 
चन्द्रावली-सपत्नी च दर्पणस्था कलावती ।
 
कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥ ४॥
 
 
कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।
 
प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥ ५॥
 
केकराक्षा हरेः कान्ता महालक्ष्मी सुकेशिनी ।
 
सङ्केतवटसंस्थाना कमनीया च कामिनी ॥ ६॥
 
वृषभानुसुता राधा किशोरी ललिता लता ।
 
विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥ ७॥
 
केशिनी केशवसखी नवनीतैकविक्रया ।
 
षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥ ८॥
 
हर्षिणी वर्षिणी वीरा धीरा धाराधरा धृतिः ।
 
यौवनस्था वनस्था च मधुरा मधुराकृति ॥ ९॥
 
 
वृषभानुपुरावासा मानलीलाविशारदा ।
 
दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥ १०॥
 
सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।
 
सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥ ११॥
 
तारिणी हारिणी ह्रीला शीला लीला ललामिका ।
 
गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥ १२॥
 
स्वाधीनपका चोक्ता खण्डिता याऽभिसारिका ।
 
रसिका रसिनी रस्या रसनास्त्रैकशेवधिः ॥ १३॥
 
पालिका लालिका लज्जा लालसा ललनामणिः ।
 
बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥ १४॥
 
 
मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।
 
मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥ १५॥
 
अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।

 

इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरशतम् ॥ १६॥
 
कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।
 
एकैकनामोच्चारेण वशी भवति केशवः ॥ १७॥
 
वदने चैव कण्ठे च बाह्वोरुरसि चोदरे ।
 
पादयोश्च क्रमेणास्या न्यसेन्मन्त्रान्पृथक्पृथक् ॥ १८॥
 
॥ इत्यूर्ध्वाम्नाये राधाष्टोत्तरशतनामकथनं नाम प्रथमः पटलः ॥



Radha Ashtottara Shatanama Stotram
Radha Ashtottara Shatanama Stotram

श्री राधा अष्टोत्तर शतनाम स्तोत्रम् PDF


Leave a comment