गुरु अष्टोत्तर शतनामावली स्तोत्रम्

 
गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः ।
 
गुणी गुणवतांश्रेष्ठो गुरूणाङ्गुरुरव्ययः ॥ १॥
 
 
जेता जयन्तो जयदो जीवोऽनन्तो जयावहः ।
 
आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ २॥
 
 
वाचस्पतिर् वशी वश्यो वरिष्ठो वाग्विचक्षणः ।
 
चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥ ३॥
 
 
बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः ।
 
सुराचार्यः सुराराध्यः सुरकार्यहितंकरः ॥ ४॥
 
 
गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः ।
 
धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥ ५॥
 
 
धनुर्धरो दैत्यहन्ता दयासारो दयाकरः ।
 
दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥ ६॥
 
 
धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः ।
 
आङ्गीरसाब्दसञ्जातो आङ्गीरसकुलसम्भवः ॥ ७ ॥
 
 
आङ्गीरसकुलोद्भवः सिन्धुदेशाधिपो धीमान् स्वर्णवर्णः चतुर्भुजः ।
 
स्वर्णकश्च हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥ ८॥
 
 
पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः ।
 
काशपुष्पसमानाभः कलिदोषनिवारकः ॥ ९॥
 
 
इन्द्रादिदेवोदेवेषो देवताभीष्टदायकः ।
 
असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥ १०॥
 
 
भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः ।
 
धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥ ११॥
 
 
सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः ।
 
सर्वपापप्रशमनः स्वमतानुगतामरः ॥ १२॥
 
 
स्वमातानुगतामरः, स्वमातानुगतावरः ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः ।
 
सदानन्दः सत्यसन्धः सत्यसंकल्पमानसः ॥ १३॥
 
 
सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः ।
 
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥ १४॥
 
 
समानाधिकनिर्मुक्तः सर्वलोकवशंवदः ।
 
ससुरासुरगन्धर्ववन्दितः सत्यभाषणः ॥ १५॥
 
 
नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः ।
 
नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥ १६॥
 
 
सदानन्द नमस्तेस्तु नमः पीडाहराय च ।
 
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥ १७॥
 
 
नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः ।
 
नमः प्रकृष्टनेत्राय विप्राणाम्पतये नमः ॥ १८॥
 
 
नमो भार्गवषिष्याय विपन्नहितकारिणे ।
 
नमस्ते सुरसैन्यानांविपत्छिद्रानकेतवे ॥ १९॥
 
 
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
 
लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥ २०॥
 
 
सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः ।
 
अक्रोधनो मुनिश्रेष्ठो दीप्तिकर्ता जगत्पिता ॥ २१॥
 
 
विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
 
भूर्भुवोधनदासाजभक्ताजीवो महाबलः ॥ २२॥
 
 
बृहस्पतिः काष्यपेयो दयावान् षुभलक्षणः ।
 
अभीष्टफलदः श्रीमान् सुभद्गर नमोस्तु ते ॥ २३॥
 
 
बृहस्पतिस्सुराचार्यो देवासुरसुपूजितः ।
 
आचार्योदानवारिष्ट सुरमन्त्री पुरोहितः ॥ २४॥
 
 
कालज्ञः कालऋग्वेत्ता चित्तदश्च प्रजापतिः ।
 
विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥ २५॥
 
 
॥ इति गुरु अष्टोत्तर शतनामावली स्तोत्रम् सम्पूर्णम् ॥

 

 


गुरु अष्टोत्तर शतनामावली स्तोत्रम्,Guru Ashtottara Shatanamavali Stotram
गुरु अष्टोत्तर शतनामावली स्तोत्रम्

Leave a comment