केतु अष्टोत्तर शतनामावली स्तोत्रम्

 
शृणु नामानि जप्यानि केतो रथ महामते ।
 
केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ १॥
 
 
नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः ।
 
महाभीतिकरश्चित्रवर्णो वै पिंगळाक्षकः ॥ २॥
 
 
स फलोधूम्रसंकाषः तीक्ष्णदंष्ट्रो महोरगः ।
 
रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥ ३॥
 
 
क्रूरकण्ठः क्रोधनिधिश्छायाग्रहविशेषकः ।
 
अन्त्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥ ४॥
 
 
वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा ।
 
चित्रध्वजपताकश्च घोरश्चित्ररथश्शिखी ॥ ५॥
 
 
कुळुत्थभक्षकश्चैव वैडूर्याभरण स्तथा ।
 
उत्पातजनकः शुक्रमित्रं मन्दसखस्तथा ॥ ६॥
 
 
गदाधरः नाकपतिः अन्तर्वेदीश्वरस्तथा ।
 
जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥ ७॥
 
 
मुकुन्दवरपात्रं च महासुरकुलोद्भवः ।
 
घनवर्णो लम्बदेहो मृत्युपुत्रस्तथैव च ॥ ८॥
 
 
उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः ।
 
नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥ ९॥
 
 
चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः ।
 
अपसव्यप्रचारी च नवमे पापदायकः ॥ १०॥
 
 
पञ्चमे शोकदश्चोपरागखेचर एव च ।
 
अतिपुरुषकर्मा च तुरीये सुखप्रदः ॥ ११॥
 
 
तृतीये वैरदः पापग्रहश्च स्फोटककारकः ।
 
प्राणनाथः पञ्चमे तु श्रमकारक एव च ॥ १२॥
 
 
द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः ।
 
कामरूपी सिंहदन्तः सत्येऽप्यनृतवानपि ॥ १३॥
 
 
चतुर्थे मातृनाशश्च नवमे पितृनाशकः ।
 
अन्त्ये वैरप्रदश्चैव सुतानन्दनबन्धकः ॥ १४॥
 
 
सर्पाक्षिजातोऽनंगश्च कर्मराश्युद्भवस्तथा ।
 
उपान्ते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥ १५॥
 
 
अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः ।
 
जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥ १६॥
 
 
पापदृष्टिः खेचरश्च शाम्भवोऽशेषपूजितः ।
 
शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥ १७॥
 
 
धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः ।
 
सिंहासनः केतुमूर्ती रवीन्दुद्युतिनाशकः ॥ १८॥
 
 
अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः ।
 
भक्तरक्षोऽथ वैचित्र्यकपटस्यन्दनस्तथा ॥ १९॥
 
 
विचित्रफलदायी च भक्ताभीष्टफलप्रदः ।
 
एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥
 
 
यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् ।
 
स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥ २१॥
 
 
॥ इति केतु अष्टोत्तर शतनामावली स्तोत्रम् सम्पूर्णम् ॥



Ketu Ashtottara Shatanamavali Stotram केतु अष्टोत्तर शतनामावली स्तोत्रम्
Ketu Ashtottara Shatanamavali Stotram

Leave a comment