मीनाक्षी पञ्चरत्नम् स्तोत्रम | Meenakshi Pancharatnam Stotram
श्री मीनाक्षी पञ्चरत्नम् स्तोत्रम के रचियता श्री शंकराचार्य जी हैं ! श्री मीनाक्षी देवी जी माँ लक्ष्मी जी का ही स्वरुप माना जाता हैं और …
श्री मीनाक्षी पञ्चरत्नम् स्तोत्रम के रचियता श्री शंकराचार्य जी हैं ! श्री मीनाक्षी देवी जी माँ लक्ष्मी जी का ही स्वरुप माना जाता हैं और …
व्यापार वृद्धि लक्ष्मी साधना जय जय जय लक्ष्मी भंडारी माई । सात दीप नव खंड दुहाई ।। रिद्धि-सिद्धि के गुण लाई । …
श्री लक्ष्मी हयग्रीव पञ्चरत्नम् ज्ञानानन्दामलात्मा कलिकलुषमहातूल वातूल नामा, सीमातीतात्मभूमा मम हयवदना देवता दर्विदारिः। याता श्वेताब्जमध्यं प्रविमलकमलस्रग्धरा दुग्धराशिः, स्मेरा सा राजराजप्रभृतिनुतपदा संपदं …
श्री लक्ष्मी लहरी समुन्मीलन्नीलांबुजनिकरनीराजितरुचा- मपांगानां भृङ्गैरमृतलहरी श्रेणिमसृणैः। ह्रिया हीनं दीनं भृशमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥१॥ समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः करिप्राणत्राणप्रणयिनि …
माँ लक्ष्मी मंत्र ॐ श्रीं ह्रीं क्लीं त्रिभुवन महालक्ष्म्यै अस्मांक दारिद्र्य नाशय प्रचुर धन देहि देहि क्लीं ह्रीं श्रीं ॐ । ॐ श्रीं ह्रीं …
श्री लक्ष्मी ध्यानम् सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारांनिधिं, कॊटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् । हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शंवहन्तीं परां, आवीतां परिवारिकाभिरनिशं ध्यायॆ प्रियां शार्ङ्गिणः ॥ १ ॥ भूयात् भूयॊ द्विपद्माभयवरदकरा …
देवकृत श्री लक्ष्मी स्तव क्षमस्व भगवत्यंब क्षमाशीले परात्परे। शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥ उपमे सर्वसाध्वीनां देवीनां देवपूजिते। त्वया विना जगत्सर्वं मृततुल्यञ्च निष्फलम्॥२॥ …
श्री लक्ष्मी सूक्त श्री गणेशाय नमः । ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥ …
श्री लक्ष्मी गणेश मंत्र 1. लक्ष्मी विनायक मंत्र (लक्ष्मी विनायक मन्त्र) ॐ श्रीं गं सौम्याय गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा॥ 2. लक्ष्मी …
श्री लक्ष्मी अष्टोत्तर शतनामावली ॐ ब्रह्मज्ञायै नम: । ॐ ब्रह्मसुखदायै नम: । ॐ ब्रह्मण्यायै नम: । ॐ ब्रह्मरूपिण्यै नम: । ॐ सुमत्यै नम: । ॐ …
श्री महालक्ष्मी गायत्री मंत्र ॐ श्री महालक्ष्म्यै च विद्महे विष्णु पत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ॥ Om Shree Mahalakshmyai Cha Vidmahe Vishnu Patnyai …
श्री लक्ष्मी नरसिंह करावलंबा स्तोत्रम श्री लक्ष्मी नरसिंह करवलम्बा स्तोत्रम की रचना श्री आदि शंकराचार्य ने की थी। श्री लक्ष्मी नरसिम्हा करावलम्बा स्तोत्रम ने …
श्री लक्ष्मी हयवदन रत्नमाला स्तोत्रम् श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः । श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिर उपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ च …
श्री लक्ष्मी नृसिंह द्वादश नाम स्तोत्रम् अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः अनुष्टुप् छन्दः , श्री लक्ष्मीनृसिंहो देवता, श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः …
श्री सिद्ध लक्ष्मी स्तोत्र | Siddhi Lakshmi Stotram | Siddhi Laxmi Stotram ध्यानम् ब्राह्मीं च वैष्णवीं भद्रां, षड्–भुजां च चतुर्मुखीम्। त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम्।। …