श्री आञ्जनेय नवरत्नमाला स्तोत्रम् | Hanuman Navaratna Mala
अथ श्री आञ्जनेय नवरत्नमाला स्तोत्रम् माणिक्यं ततो रावणनीतायाः सीतायाः शत्रुकर्शनः।इयेष पदमन्वेष्टुं चारणाचरिते पथि ।1। [यह सुन्दरकाण्ड का पहला श्लोक है, …
अथ श्री आञ्जनेय नवरत्नमाला स्तोत्रम् माणिक्यं ततो रावणनीतायाः सीतायाः शत्रुकर्शनः।इयेष पदमन्वेष्टुं चारणाचरिते पथि ।1। [यह सुन्दरकाण्ड का पहला श्लोक है, …
दरिद्रता और ऋण मनुष्य के जीवन में सबसे ज़्यादा असंतुष्टि पैदा करता है | सारा जीवन अस्थिर दिखाई देता है …
दुर्गा कीलक स्तोत्रम् मंत्र ॥ अथ कीलकम् ॥ ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः,अनुष्टुप् छन्दः, श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ …
Durga Saptashati argala stotram का पाठ दुर्गा कवच के बाद और कीलक स्तोत्र के पहले किया जाता है। यह पाठ …
स्वर्णाकर्षण भैरव स्तोत्र । श्री मार्कण्डेय उवाच ।। भगवन् ! प्रमथाधीश ! शिव-तुल्य-पराक्रम ! पूर्वमुक्तस्त्वया मन्त्रं, भैरवस्य महात्मनः ।। इदानीं …
शिव जय जयकार ध्यान स्तोत्रम् स्फटिकप्रतिभटकान्त विरचितकलिमलशान्त । शिव शंकर शिव शंकर जय कैलासपते ॥ १ ॥ गंगाधरपिंगलजट …
श्री वामन स्तोत्रम् अदितिरुवाच । यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रवश्श्रवण मङ्गलनामधेय । आपन्नलोकवृजिनोपशमोदाऽऽद्य शं नः …
कृष्ण अष्टोत्तर शतनाम स्तोत्रम् कृष्णः कृती कृपाशीतः कृतज्ञः कृष्णमूर्धजः । कृष्णाव्यसनसंहर्ता कृष्णाम्बुधरविग्रहः ॥ १॥ कृष्णाब्जवदनः कृष्णाप्रकृत्यङ्गः कृताखिलः । कृतगीतः …
माँ पीताम्बरा अष्टोत्तर शतनाम स्तोत्र श्रीगणेशाय नमः । श्रीभगवान उवाच । इतीदं नामसाहस्रं ब्रह्मन्स्ते गदितं मया …
सूर्य अष्टोत्तर शतनामावली स्तोत्रम् सूर्योsर्यमा भगस्त्वष्टा पूषार्क: सविता रवि: । गभस्तिमानज: कालो मृत्युर्धाता प्रभाकर: ।।1।। पृथिव्यापश्च तेजश्च खं …
श्री तुलसी शतनाम स्तोत्रम तुलसी पावनी पूज्या वृन्दावननिवासिनी ! ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता ॥1॥ सती पतिव्रता वृन्दा क्षीराब्धिमथनोद्भवा …
सूर्य अष्टोत्तर शतनाम स्तोत्रम् श्रीगणेशाय नमः । वैशम्पायन उवाच । शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः । क्षणं …
Ram Ashtottara Shatanama Stotram ॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । …
श्री तारा शतनाम स्तोत्रम् श्री शिव उवाच ॥ तारिणी तरला तन्वी तारा तरुणवल्लरी । तीररूपा तरी श्यामा तनुक्षीणपयोधरा …
काली शतनाम स्तोत्रम् ॥ कालीशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम् ॥ श्रीदेव्युवाच । पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् । नाम्नां …