श्री शिव कैलाश अष्टोत्तर शतनामावली
- ॐ श्रीमहाकैलासशिखरनिलयाय नमोनमः ।
- ॐ हिमाचलेन्द्रतनयावल्लभाय नमोनमः ।
- ॐ वामभागकलत्रार्धशरीराय नमोनमः ।
- ॐ विलसद्दिव्यकर्पूरदिव्याभाय नमोनमः ।
- ॐ कोटिकन्दर्पसदृशलावण्याय नमोनमः ।
- ॐ रत्नमौक्तिकवैडूर्यकिरीटाय नमोनमः ।
- ॐ मंदाकिनीजलोपेतमूर्धजाय नमोनमः ।
- ॐ चारुशीतांशुशकलशेखराय नमोनमः ।
- ॐ त्रिपुण्ड्रभस्मविलसत्फालकाय नमोनमः ।
- ॐ सोमपावकमार्ताण्डलोचनाय नमोनमः ।
- ॐ वासुकीतक्षकलसत्कुण्डलाय नमोनमः ।
- ॐ चारुप्रसन्नसुस्मेरवदनाय नमोनमः ।
- ॐ समुद्रोद्भूतगरलकंधराय नमोनमः ।
- ॐ कुरंगविलसत्पाणिकमलाय नमोनमः ।
- ॐ परश्वधद्वयलसद्दिव्यकराब्जाय नमोनमः ।
- ॐ वराभयप्रदकरयुगलाय नमोनमः ।
- ॐ अनेकरत्नमाणिक्यसुहाराय नमोनमः ।
- ॐ मौक्तिकस्वर्णरुद्राक्षमालिकाय नमोनमः ।
- ॐ हिरण्यकिंकिणीयुक्तकंकणाय नमोनमः ।
- ॐ मंदारमल्लिकादामभूषिताय नमोनमः ।
- ॐ महामातंगसत्कृत्तिवसनाय नमोनमः ।
- ॐ नागेंद्रयज्ञोपवीतशोभिताय नमोनमः ।
- ॐ सौदामिनीसमच्छायसुवस्त्राय नमोनमः ।
- ॐ सिंजानमणिमंजीरचरणाय नमोनमः ।
- ॐ चक्राब्जध्वजयुक्तांघ्रिसरोजाय नमोनमः ।
- ॐ अपर्णाकुचकस्तूरीशोभिताय नमोनमः ।
- ॐ गुहमत्तेभवदनजनकाय नमोनमः ।
- ॐ बिडौजोविधिवैकुण्ठसन्नुताय नमोनमः ।
- ॐ कमलाभारतींद्राणीसेविताय नमोनमः ।
- ॐ महापंचाक्षरीमन्त्रस्वरूपाय नमोनमः ।
- ॐ सहस्रकोटितपनसंकाशाय नमोनमः ।
- ॐ अनेककोटिशीतंशुप्रकाशाय नमोनमः ।
- ॐ कैलासतुल्यवृषभवाहनाय नमोनमः ।
- ॐ नंदीभृंगीमुखानेकसंस्तुताय नमोनमः ।
- ॐ निजपादांबुजासक्तसुलभाय नमोनमः ।
- ॐ प्रारब्धजन्ममरणमोचनाय नमोनमः ।
- ॐ संसारमयदुःखौघभेषजाय नमोनमः ।
- ॐ चराचरस्थूलसूक्ष्मकल्पकाय नमोनमः ।
- ॐ ब्रह्मादिकीटपर्यन्तव्यापकाय नमोनमः ।
- ॐ सर्वसहामहाचक्रस्यन्दनाय नमोनमः ।
- ॐ सुधाकरजगच्छक्षूरथांगाय नमोनमः ।
- ॐ अथर्वऋग्यजुस्सामतुरगाय नमोनमः ।
- ॐ सरसीरुहसंजातप्राप्तसारथये नमोनमः ।
- ॐ वैकुण्ठसायविलसत्सायकाय नमोनमः ।
- ॐ चामीकरमहाशैलकार्मुकाय नमोनमः ।
- ॐ भुजंगराजविलसत्सिञ्जिनीकृतये नमोनमः ।
- ॐ निजाक्षिजाग्निसन्दग्ध त्रिपुराय नमोनमः ।
- ॐ जलंधरासुरशिरच्छेदनाय नमोनमः ।
- ॐ मुरारिनेत्रपूजांघ्रिपंकजाय नमोनमः ।
- ॐ सहस्रभानुसंकाशचक्रदाअय नमोनमः ।
- ॐ कृतान्तकमहादर्पनाशनाय नमोनमः ।
- ॐ मार्कण्डेयमनोभीष्टदायकाय नमोनमः ।
- ॐ समस्तलोकगीर्वाणशरण्याय नमोनमः ।
- ॐ अतिज्वलज्वालामालविषघ्नाय नमोनमः ।
- ॐ शिक्षितांधकदैतेयविक्रमाय नमोनमः ।
- ॐ स्वद्रोहिदक्षसवनविघाताय नमोनमः ।
- ॐ शंबरांतकलावण्यदेहसंहारिणे नमोनमः ।
- ॐ रतिप्रार्तितमांगल्यफलदाय नमोनमः ।
- ॐ सनकादिसमायुक्तदक्षिणामूर्तये नमोनमः ।
- ॐ घोरापस्मारदनुजमर्दनाय नमोनमः ।
- ॐ अनन्तवेदवेदान्तवेद्याय नमोनमः ।
- ॐ नासाग्रन्यस्तनिटिलनयनाय नमोनमः ।
- ॐ उपमन्युमहामोहभंजनाय नमोनमः ।
- ॐ केशवब्रह्मसंग्रामनिवाराय नमोनमः ।
- ॐ द्रुहिणांभोजनयनदुर्लभाय नमोनमः ।
- ॐ धर्मार्थकामकैवल्यसूचकाय नमोनमः ।
- ॐ उत्पत्तिस्थितिसंहारकारणाय नमोनमः ।
- ॐ अनन्तकोटिब्रह्माण्डनायकाय नमोनमः ।
- ॐ कोलाहलमहोदारशमनाय नमोनमः ।
- ॐ नारसिंहमहाकोपशरभाय नमोनमः ।
- ॐ प्रपंचनाशकल्पान्तभैरवाय नमोनमः ।
- ॐ हिरण्यगर्भोत्तमांगच्छेदनाय नमोनमः ।
- ॐ पतंजलिव्याघ्रपादसन्नुताय नमोनमः ।
- ॐ महाताण्डवचातुर्यपंडिताय नमोनमः ।
- ॐ विमलप्रणवाकारमध्यगाय नमोनमः ।
- ॐ महापातकतूलौघपावनाय नमोनमः ।
- ॐ चंडीशदोषविच्छेदप्रवीणाय नमोनमः ।
- ॐ रजस्तमस्सत्त्वगुणगणेशाय नमोनमः ।
- ॐ दारुकावनमानस्त्रीमोहनाय नमोनमः ।
- ॐ शाश्वतैश्वर्यसहितविभवाय नमोनमः ।
- ॐ अप्राकृतमहादिव्यवपुस्थाय नमोनमः ।
- ॐ अखंडसच्छिदानन्दविग्रहाय नमोनमः ।
- ॐ अशेषदेवताराध्यपादुकाय नमोनमः ।
- ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः ।
- ॐ पृथिव्यप्तेजोवाय्वाकाशतुरीयाय नमोनमः ।
- ॐ वसुन्धरमहाभारसूदनाय नमोनमः ।
- ॐ देवकीसुतकौन्तेयवरदाय नमोनमः ।
- ॐ अज्ञानतिमिरध्वान्तभास्कराय नमोनमः ।
- ॐ अद्वैतानन्दविज्ञानसुखदाय नमोनमः ।
- ॐ अविद्योपाधिरहितनिर्गुणाय नमोनमः ।
- ॐ सप्तकोटिमहामन्त्रपूरिताय नमोनमः ।
- ॐ गंधशब्दस्पर्शरूपसाधकाय नमोनमः ।
- ॐ अक्षराक्षरकूटस्थपरमाय नमोनमः ।
- ॐ षोडशाब्दवयोपेतदिव्यांगाय नमोनमः ।
- ॐ सहस्रारमहापद्ममण्डिताय नमोनमः ।
- ॐ अनन्तानन्दबोधांबुनिधिस्थाय नमोनमः ।
- ॐ अकारादिक्षकारान्तवर्णस्थाय नमोनमः ।
- ॐ निस्तुलौदार्यसौभाग्यप्रमत्ताय नमोनमः ।
- ॐ कैवल्यपरमानन्दनियोगाय नमोनमः ।
- ॐ हिरण्यज्योतिविभ्राजत्सुप्रभाय नमोनमः ।
- ॐ ज्योतिषांमूर्तिमज्योतिरूपदाय नमोनमः ।
- ॐ अनौपम्यमहासौख्यपदस्थाय नमोनमः ।
- ॐ अचिंत्यमहिमाशक्तिरंजिताय नमोनमः ।
- ॐ अनित्यदेहविभ्रांतिवर्जिताय नमोनमः ।
- ॐ सकृत्प्रपन्नदौर्भाग्यच्छेदनाय नमोनमः ।
- ॐ षट्त्रिंशत्तत्त्वप्रशादभुवनाअय नमोनमः ।
- ॐ आदिमध्यान्तरहितदेहस्थाय नमोनमः ।
- ॐ परानन्दस्वरूपार्थप्रबोधाय नमोनमः ।
- ॐ ज्ञानशक्तिकृयाशक्तिसहिताय नमोनमः ।
- ॐ पराशक्तिसमायुक्तपरेशाय नमोनमः ।
- ॐ ओंकारानन्दनोद्यानकल्पकाय नमोनमः ।
- ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः ।
॥ श्री महाकैलासाष्टोत्तरशतनामावलिः संपूर्णा ॥
FAQs
Q.1 शिव कैलाश अष्टोत्तर शतनामावली का पाठ करने से क्या लाभ होता है?
Ans: शिव कैलाश अष्टोत्तर शतनामावली का पाठ करने से जीवन के कष्टों को दूर किया जा सकता है
Q.2 शिव कैलाश अष्टोत्तर शतनामावली का पाठ कब करना चाहिए?
Ans: शिव कैलाश अष्टोत्तर शतनामावली का पाठ सोमवार के दिन करना चाहिए