श्री वामन अष्टोत्तर शतनामावली 

  1. ॐ वामनाय नमः ।
  2. ॐ वारिजाताक्षाय नमः ।
  3. ॐ वर्णिने नमः ।
  4. ॐ वासवसोदराय नमः ।
  5. ॐ वासुदेवाय नमः ।
  6. ॐ वावदूकाय नमः ।
  7. ॐ वालखिल्यसमाय नमः । 
  8. ॐ वराय नमः ।
  9. ॐ वेदवादिने नमः ।
  10. ॐ विद्युदाभाय नमः । 
  11. ॐ वृतदण्डाय नमः ।
  12. ॐ वृषाकपये नमः ।
  13. ॐ वारिवाहसितच्छत्राय नमः ।
  14. ॐ वारिपूर्णकमण्डलवे नमः ।
  15. ॐ वलक्षयज्ञोपवीताय नमः । 
  16. ॐ वरकौपीनधारकाय नमः ।
  17. ॐ विशुद्धमौञ्जीरशनाय नमः ।
  18. ॐ विधृतस्फाटिकस्रजाय नमः ।
  19. ॐ वृतकृष्णाजिनकुशाय नमः ।
  20. ॐ विभूतिच्छन्नविग्रहाय नमः ।  
  21. ॐ वरभिक्षापात्रकक्षाय नमः ।
  22. ॐ वारिजारिमुखाय नमः ।
  23. ॐ वशिने नमः ।
  24. ॐ वारिजाङ्घ्रये नमः ।
  25. ॐ वृद्धसेविने नमः ।
  26. ॐ वदनस्मितचन्द्रिकाय नमः ।
  27. ॐ वल्गुभाषिणे नमः ।
  28. ॐ विश्वचित्तधनस्तेयिने नमः ।
  29. ॐ विशिष्टधिये नमः ।
  30. ॐ वसन्तसदृशाय नमः । 
  31. ॐ वह्निशुद्धाङ्गाय नमः ।
  32. ॐ विपुलप्रभाय नमः । 
  33. ॐ विशारदाय नमः ।
  34. ॐ वेदमयाय नमः ।
  35. ॐ विद्वदर्धिजनावृताय नमः ।
  36. ॐ वितानपावनाय नमः ।
  37. ॐ विश्वविस्मयाय नमः ।
  38. ॐ विनयान्विताय नमः ।
  39. ॐ वन्दारुजनमन्दाराय नमः । 
  40. ॐ वैष्णवर्क्षविभूषणाय नमः । 
  41. ॐ वामाक्षिमदनाय नमः ।
  42. ॐ विद्वन्नयनाम्बुज भास्कराय नमः ।
  43. ॐ वारिजासनगौरीशवयस्याय नमः ।
  44. ॐ वासवप्रियाय नमः ।
  45. ॐ वैरोचनिमखालङ्कृते नमः । 
  46. ॐ वैरोचनिवनीपकाय नमः ।
  47. ॐ वैरोचनियशस्सिन्धुचन्द्रमसे नमः ।
  48. ॐ वैरिबाडबाय नमः ।
  49. ॐ वासवार्थस्वीकृतार्थिभावाय नमः । 
  50. ॐ वासितकैतवाय नमः । 
  51. ॐ वैरोचनिकराम्भोजरससिक्तपदाम्बुजाय नमः ।
  52. ॐ वैरोचनिकराब्धारापूरिताञ्जलिपङ्कजाय नमः ।
  53. ॐ वियत्पतितमन्दाराय नमः । 
  54. ॐ विन्ध्यावलिकृतोत्सवाय नमः ।
  55. ॐ वैषम्यनैर्घृण्यहीनाय नमः ।
  56. ॐ वैरोचनिकृतप्रियाय नमः ।
  57. ॐ विदारितैककाव्याक्षाय नमः ।
  58. ॐ वांछिताज्ङ्घ्रित्रयक्षितये नमः । 
  59. ॐ वैरोचनिमहाभाग्य परिणामाय नमः ।
  60. ॐ विषादहृते नमः । 
  61. ॐ वियद्दुन्दुभिनिर्घृष्टबलिवाक्यप्रहर्षिताय नमः ।
  62. ॐ वैरोचनिमहापुण्याहार्यतुल्यविवर्धनाय नमः ।
  63. ॐ विबुधद्वेषिसन्त्रासतुल्यवृद्धवपुषे नमः ।
  64. ॐ विभवे नमः ।
  65. ॐ विश्वात्मने नमः ।
  66. ॐ विक्रमक्रान्तलोकाय नमः ।
  67. ॐ विबुधरञ्जनाय नमः ।
  68. ॐ वसुधामण्डलव्यापि दिव्यैकचरणाम्बुजाय नमः ।
  69. ॐ विधात्रण्डविनिर्भेदिद्वितीयचरणाम्बुजाय नमः । 
  70. ॐ विग्रहस्थितलोकौघाय नमः । 
  71. ॐ वियद्गङ्गोदयाङ्घ्रिकाय नमः ।
  72. ॐ वरायुधधराय नमः ।
  73. ॐ वन्द्याय नमः ।
  74. ॐ विलसद्भूरिभूषणाय नमः ।
  75. ॐ विष्वक्सेनाद्युपवृताय नमः ।
  76. ॐ विश्वमोहाब्जनिस्स्वनाय नमः ।
  77. ॐ वास्तोष्पत्यादिदिक्पालबाहवे नमः ।
  78. ॐ विधुमयाशयाय नमः ।
  79. ॐ विरोचनाक्षाय नमः ।
  80. ॐ वह्न्यास्याय नमः । 
  81. ॐ विश्वहेत्वर्षिगुह्यकाय नमः ।
  82. ॐ वार्धिकुक्षये नमः ।
  83. ॐ वरिवाहकेशाय नमः ।
  84. ॐ वक्षस्थ्सलेन्दिराय नमः । 
  85. ॐ वायुनासाय नमः ।
  86. ॐ वेदकण्ठाय नमः ।
  87. ॐ वाक्छन्दसे नमः ।
  88. ॐ विधिचेतनाय नमः ।
  89. ॐ वरुणस्थानरसनाय नमः । 
  90. ॐ विग्रहस्थचराचराय नमः । 
  91. ॐ विबुधर्षिगणप्राणाय नमः ।
  92. ॐ विबुधारिकटिस्थलाय नमः ।
  93. ॐ विधिरुद्रादिविनुताय नमः ।
  94. ॐ विरोचनसुतानन्दाय नमः ।
  95. ॐ वारितासुरसन्दोहाय नमः ।
  96. ॐ वार्धिगम्भीरमानसाय नमः ।
  97. ॐ विरोचनपितृस्तोत्र कृतशान्तये नमः ।
  98. ॐ वृषप्रियाय नमः ।
  99. ॐ विन्ध्यावलिप्राणनाध भिक्षादायने नमः ।
  100. ॐ वरप्रदाय नमः । 
  101. ॐ वासवत्राकृतस्वर्गाय नमः । 
  102. ॐ वैरोचनिकृतातलाय नमः ।
  103. ॐ वासवश्रीलतोपघ्नाय नमः ।
  104. ॐ वैरोचनिकृतादराय नमः ।
  105. ॐ विबुधद्रुसुमापाङ्गवारिताश्रितकश्मलाय नमः ।
  106. ॐ वारिवाहोपमाय नमः ।
  107. ॐ वाणीभूषणाय नमः ।
  108. ॐ वाक्पतयेनमः । 

Leave a comment