श्री हनुमान अष्टोत्तर शतनामावली ॐ रामदूताय नम: । ॐ रामभृत्याय नम: । ॐ रामचित्तापहारकाय नम: । ॐ रामनामजपासक्ताय नम: । ॐ रामकीर्तिप्रचारकाय नम: । ॐ रामालिङ्गनसौख्यज्ञाय नम: । ॐ रामविक्रमहर्षिताय नम: । ॐ रामबाणप्रभावज्ञाय नम: । ॐ रामसेवाधुरन्धराय नम: । ॐ रामहृत्पद्ममार्ताण्डाय नम: । ॐ रामसङ्कल्पपूरकाय नम: । ॐ रामामोदितवाग्वृत्तये नम: । ॐ रामसन्देशवाहकाय नम: । ॐ रामतारकगुह्यज्ञाय नम: । ॐ रामाह्लादनपण्डिताय नम: । ॐ रामभूपालसचिवाय नम: । ॐ रामधर्मप्रवर्तकाय नम: । ॐ रामानुजप्राणदात्रे नम: । ॐ रामभक्तिलतासुमाय नम: । ॐ रामचन्द्रजयाशंसिने नम: । ॐ रामधैर्यप्रवर्धकाय नम: । ॐ रामप्रभावतत्त्वज्ञाय नम: । ॐ रामपूजनतत्पराय नम: । ॐ राममान्याय नम: । ॐ रामहृद्याय नम: । ॐ रामकृत्यपरायणाय नम: । ॐ रामसौलभ्यसंवेत्त्रे नम: । ॐ रामानुग्रहसाधकाय नम: । ॐ रामार्पितवचश्चित्तदेहवृत्तिप्रवर्तिताय नम: । ॐ रामसामुद्रिकाभिज्ञाय नम: । ॐ रामपादाब्जषट्पदाय नम: । ॐ रामायणमहामालामध्याञ्चितमहामणये नम: । ॐ रामायणरसास्वादस्रवदश्रुपरिप्लुताय नम: । ॐ रामकोदण्डटङ्कारसहकारिमहास्वनाय नम: । ॐ रामसायूज्यसाम्राज्यद्वारोद्घाटनकर्मकृते नम: । ॐ रामपादाब्जनिष्यन्दिमधुमाधुर्यलोलुपाय नम: । ॐ रामकैङ्कर्यमात्रैकपुरुषार्थकृतादराय नम: । ॐ रामायणमहाम्भोधिमथनोत्थसुधाघटाय नम: । ॐ रामाख्यकामधुग्दोग्ध्रे नम: । ॐ रामवक्त्रेन्दुसागराय नम: । ॐ रामचन्द्रकरस्पर्शद्रवच्छीतकरोपलाय नम: । ॐ रामायणमहाकाव्यशुक्तिनिक्षिप्तमौक्तिकाय नम: । ॐ रामायणमहारण्यविहाररतकेसरिणे नम: । ॐ रामपत्न्येकपत्नीत्वसपत्नायितभक्तिमते नम: । ॐ रामेङ्गितरहस्यज्ञाय नम: । ॐ राममन्त्रप्रयोगविदे नम: । ॐ रामविक्रमवर्षर्तुपूर्वभूनीलनीरदाय नम: । ॐ रामकारुण्यमार्तण्डप्रागुद्यदरुणायिताय नम: । ॐ रामराज्याभिषेकाम्बुपवित्रीकृतमस्तकाय नम: । ॐ रामविश्लेषदावाग्निशमनोद्यतनीरदाय नम: । ॐ रामायणवियद्गङ्गाकल्लोलायितकीर्तिमते नम: । ॐ रामप्रपन्नवात्सल्यव्रततात्पर्यकोविदाय नम: । ॐ रामाख्यानसमाश्वस्तसीतामानससंशयाय नम: । ॐ रामसुग्रीवमैत्र्याख्यहव्यवाहेन्धनायिताय नम: । ॐ रामाङ्गुलीयमाहात्म्यसमेधितपराक्रमाय नम: । ॐ रामार्तिध्वंसनचणचूडामणिलसत्कराय नम: । ॐ रामनाममधुस्यन्दद्वदनाम्बुजशोभिताय नम: । ॐ रामनामप्रभावेण गोष्पदीकृतवारिधये नम: । ॐ रामौदार्यप्रदीपार्चिर्वर्धकस्नेहविग्रहाय नम: । ॐ रामश्रीमुखजीमूतवर्षणोन्मुखचातकाय नम: । ॐ रामभक्त्येकसुलभब्रह्मचर्यव्रते स्थिताय नम: । ॐ रामलक्ष्मणसंवाहकृतार्थीकृतदोर्युगाय नम: । ॐ रामलक्ष्मणसीताख्यत्रयीराजितहृद्गुहाय नम: । ॐ रामरावणसङ्ग्रामवीक्षणोत्फुल्लविग्रहाय नम: । ॐ रामानुजेन्द्रजिद्युद्धलब्धव्रणकिणाङ्किताय नम: । ॐ रामब्रह्मानुसन्धानविधिदीक्षाप्रदायकाय नम: । ॐ रामरावणसङ्ग्राममहाध्वरविधानकृते नम: । ॐ रामनाममहारत्ननिक्षेपमणिपेटकाय नम: । ॐ रामताराधिपज्योत्स्नापानोन्मत्तचकोरकाय नम: । ॐ रामायणाख्यसौवर्णपञ्जरस्थितशारिकाय नम: । ॐ रामवृत्तान्तविध्वस्तसीताहृदयशल्यकाय नम: । ॐ रामसन्देशवर्षाम्बुवहन्नीलपयोधराय नम: । ॐ रामराकाहिमकरज्योत्स्नाधवलविग्रहाय नम: । ॐ रामसेवामहायज्ञदीक्षिताय नम: । ॐ रामजीवनाय नम: । ॐ रामप्राणाय नम: । ॐ रामवित्ताय नम: । ॐ रामायत्तकलेवराय नम: । ॐ रामशोकाशोकवनभञ्जनोद्यत्प्रभञ्जनाय नम: । ॐ रामप्रीतिवसन्तर्तुसूचकायितकोकिलाय नम: । ॐ रामकार्यार्थोपरोधदूरोत्सारणलम्पटाय नम: । ॐ रामायणसरोजस्थहंसाय नम: । ॐ रामहिते रताय नम: । ॐ रामानुजक्रोधवह्निदग्धसुग्रीवरक्षकाय नम: । ॐ रामसौहार्दकल्पद्रुसुमोद्गमनदोहदाय नम: । ॐ रामेषुगतिसंवेत्त्रे नम: । ॐ रामजैत्ररथध्वजाय नम: । ॐ रामब्रह्मनिदिध्यासनिरताय नम: । ॐ रामवल्लभाय नम: । ॐ रामसीताख्ययुगलयोजकाय नम: । ॐ राममानिताय नम: । ॐ रामसेनाग्रण्ये नम: । ॐ रामकीर्तिघोषणडिण्डमाय नम: । ॐ रामेतिद्य्वक्षराकारकवचावृतविग्रहाय नम: । ॐ रामायणमहावृक्षफलासक्तकपीश्वराय नम: । ॐ रामपादाश्रयान्वेषिविभीषणविचारविदे नम: । ॐ राममाहात्म्यसर्वस्वाय नम: । ॐ रामसद्गुणगायकाय नम: । ॐ रामजायाविषादाग्निनिर्दग्धरिपुसैनिकाय नम: । ॐ रामकल्पद्रुमूलस्थाय नम: । ॐ रामजीमूतवैद्युताय नम: । ॐ रामन्यस्तसमस्ताशाय नम: । ॐ रामविश्वासभाजनाय नम: । ॐ रामप्रभावरचितशैत्यवालाग्निशोभिताय नम: । ॐ रामभद्राश्रयोपात्तधीरोदात्तगुणाकराय नम: । ॐ रामदक्षिणहस्ताब्जमुकुटोद्भासिमस्तकाय नम: । ॐ रामश्रीवदनोद्भासिस्मितोत्पुलकमूर्तिमते नम: । ॐ रामब्रह्मानुभूत्याप्तपूर्णानन्दनिमज्जिताय नम: । |
